Declension table of ?ādityapuṣpikā

Deva

FeminineSingularDualPlural
Nominativeādityapuṣpikā ādityapuṣpike ādityapuṣpikāḥ
Vocativeādityapuṣpike ādityapuṣpike ādityapuṣpikāḥ
Accusativeādityapuṣpikām ādityapuṣpike ādityapuṣpikāḥ
Instrumentalādityapuṣpikayā ādityapuṣpikābhyām ādityapuṣpikābhiḥ
Dativeādityapuṣpikāyai ādityapuṣpikābhyām ādityapuṣpikābhyaḥ
Ablativeādityapuṣpikāyāḥ ādityapuṣpikābhyām ādityapuṣpikābhyaḥ
Genitiveādityapuṣpikāyāḥ ādityapuṣpikayoḥ ādityapuṣpikāṇām
Locativeādityapuṣpikāyām ādityapuṣpikayoḥ ādityapuṣpikāsu

Adverb -ādityapuṣpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria