Declension table of ādityapuṣpikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādityapuṣpikā | ādityapuṣpike | ādityapuṣpikāḥ |
Vocative | ādityapuṣpike | ādityapuṣpike | ādityapuṣpikāḥ |
Accusative | ādityapuṣpikām | ādityapuṣpike | ādityapuṣpikāḥ |
Instrumental | ādityapuṣpikayā | ādityapuṣpikābhyām | ādityapuṣpikābhiḥ |
Dative | ādityapuṣpikāyai | ādityapuṣpikābhyām | ādityapuṣpikābhyaḥ |
Ablative | ādityapuṣpikāyāḥ | ādityapuṣpikābhyām | ādityapuṣpikābhyaḥ |
Genitive | ādityapuṣpikāyāḥ | ādityapuṣpikayoḥ | ādityapuṣpikāṇām |
Locative | ādityapuṣpikāyām | ādityapuṣpikayoḥ | ādityapuṣpikāsu |