Declension table of ?ādityaparṇinī

Deva

FeminineSingularDualPlural
Nominativeādityaparṇinī ādityaparṇinyau ādityaparṇinyaḥ
Vocativeādityaparṇini ādityaparṇinyau ādityaparṇinyaḥ
Accusativeādityaparṇinīm ādityaparṇinyau ādityaparṇinīḥ
Instrumentalādityaparṇinyā ādityaparṇinībhyām ādityaparṇinībhiḥ
Dativeādityaparṇinyai ādityaparṇinībhyām ādityaparṇinībhyaḥ
Ablativeādityaparṇinyāḥ ādityaparṇinībhyām ādityaparṇinībhyaḥ
Genitiveādityaparṇinyāḥ ādityaparṇinyoḥ ādityaparṇinīnām
Locativeādityaparṇinyām ādityaparṇinyoḥ ādityaparṇinīṣu

Compound ādityaparṇini - ādityaparṇinī -

Adverb -ādityaparṇini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria