Declension table of ?ādityaparṇin

Deva

MasculineSingularDualPlural
Nominativeādityaparṇī ādityaparṇinau ādityaparṇinaḥ
Vocativeādityaparṇin ādityaparṇinau ādityaparṇinaḥ
Accusativeādityaparṇinam ādityaparṇinau ādityaparṇinaḥ
Instrumentalādityaparṇinā ādityaparṇibhyām ādityaparṇibhiḥ
Dativeādityaparṇine ādityaparṇibhyām ādityaparṇibhyaḥ
Ablativeādityaparṇinaḥ ādityaparṇibhyām ādityaparṇibhyaḥ
Genitiveādityaparṇinaḥ ādityaparṇinoḥ ādityaparṇinām
Locativeādityaparṇini ādityaparṇinoḥ ādityaparṇiṣu

Compound ādityaparṇi -

Adverb -ādityaparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria