Declension table of ādityaparṇikā

Deva

FeminineSingularDualPlural
Nominativeādityaparṇikā ādityaparṇike ādityaparṇikāḥ
Vocativeādityaparṇike ādityaparṇike ādityaparṇikāḥ
Accusativeādityaparṇikām ādityaparṇike ādityaparṇikāḥ
Instrumentalādityaparṇikayā ādityaparṇikābhyām ādityaparṇikābhiḥ
Dativeādityaparṇikāyai ādityaparṇikābhyām ādityaparṇikābhyaḥ
Ablativeādityaparṇikāyāḥ ādityaparṇikābhyām ādityaparṇikābhyaḥ
Genitiveādityaparṇikāyāḥ ādityaparṇikayoḥ ādityaparṇikānām
Locativeādityaparṇikāyām ādityaparṇikayoḥ ādityaparṇikāsu

Adverb -ādityaparṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria