Declension table of ādityapāka

Deva

MasculineSingularDualPlural
Nominativeādityapākaḥ ādityapākau ādityapākāḥ
Vocativeādityapāka ādityapākau ādityapākāḥ
Accusativeādityapākam ādityapākau ādityapākān
Instrumentalādityapākena ādityapākābhyām ādityapākaiḥ
Dativeādityapākāya ādityapākābhyām ādityapākebhyaḥ
Ablativeādityapākāt ādityapākābhyām ādityapākebhyaḥ
Genitiveādityapākasya ādityapākayoḥ ādityapākānām
Locativeādityapāke ādityapākayoḥ ādityapākeṣu

Compound ādityapāka -

Adverb -ādityapākam -ādityapākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria