Declension table of ādityapākaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādityapākaḥ | ādityapākau | ādityapākāḥ |
Vocative | ādityapāka | ādityapākau | ādityapākāḥ |
Accusative | ādityapākam | ādityapākau | ādityapākān |
Instrumental | ādityapākena | ādityapākābhyām | ādityapākaiḥ |
Dative | ādityapākāya | ādityapākābhyām | ādityapākebhyaḥ |
Ablative | ādityapākāt | ādityapākābhyām | ādityapākebhyaḥ |
Genitive | ādityapākasya | ādityapākayoḥ | ādityapākānām |
Locative | ādityapāke | ādityapākayoḥ | ādityapākeṣu |