Declension table of ?ādityanāman

Deva

NeuterSingularDualPlural
Nominativeādityanāma ādityanāmnī ādityanāmāni
Vocativeādityanāman ādityanāma ādityanāmnī ādityanāmāni
Accusativeādityanāma ādityanāmnī ādityanāmāni
Instrumentalādityanāmnā ādityanāmabhyām ādityanāmabhiḥ
Dativeādityanāmne ādityanāmabhyām ādityanāmabhyaḥ
Ablativeādityanāmnaḥ ādityanāmabhyām ādityanāmabhyaḥ
Genitiveādityanāmnaḥ ādityanāmnoḥ ādityanāmnām
Locativeādityanāmni ādityanāmani ādityanāmnoḥ ādityanāmasu

Compound ādityanāma -

Adverb -ādityanāma -ādityanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria