Declension table of ?ādityamaṇḍala

Deva

NeuterSingularDualPlural
Nominativeādityamaṇḍalam ādityamaṇḍale ādityamaṇḍalāni
Vocativeādityamaṇḍala ādityamaṇḍale ādityamaṇḍalāni
Accusativeādityamaṇḍalam ādityamaṇḍale ādityamaṇḍalāni
Instrumentalādityamaṇḍalena ādityamaṇḍalābhyām ādityamaṇḍalaiḥ
Dativeādityamaṇḍalāya ādityamaṇḍalābhyām ādityamaṇḍalebhyaḥ
Ablativeādityamaṇḍalāt ādityamaṇḍalābhyām ādityamaṇḍalebhyaḥ
Genitiveādityamaṇḍalasya ādityamaṇḍalayoḥ ādityamaṇḍalānām
Locativeādityamaṇḍale ādityamaṇḍalayoḥ ādityamaṇḍaleṣu

Compound ādityamaṇḍala -

Adverb -ādityamaṇḍalam -ādityamaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria