Declension table of ādityaloka

Deva

MasculineSingularDualPlural
Nominativeādityalokaḥ ādityalokau ādityalokāḥ
Vocativeādityaloka ādityalokau ādityalokāḥ
Accusativeādityalokam ādityalokau ādityalokān
Instrumentalādityalokena ādityalokābhyām ādityalokaiḥ
Dativeādityalokāya ādityalokābhyām ādityalokebhyaḥ
Ablativeādityalokāt ādityalokābhyām ādityalokebhyaḥ
Genitiveādityalokasya ādityalokayoḥ ādityalokānām
Locativeādityaloke ādityalokayoḥ ādityalokeṣu

Compound ādityaloka -

Adverb -ādityalokam -ādityalokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria