Declension table of ?ādityakīlaka

Deva

MasculineSingularDualPlural
Nominativeādityakīlakaḥ ādityakīlakau ādityakīlakāḥ
Vocativeādityakīlaka ādityakīlakau ādityakīlakāḥ
Accusativeādityakīlakam ādityakīlakau ādityakīlakān
Instrumentalādityakīlakena ādityakīlakābhyām ādityakīlakaiḥ ādityakīlakebhiḥ
Dativeādityakīlakāya ādityakīlakābhyām ādityakīlakebhyaḥ
Ablativeādityakīlakāt ādityakīlakābhyām ādityakīlakebhyaḥ
Genitiveādityakīlakasya ādityakīlakayoḥ ādityakīlakānām
Locativeādityakīlake ādityakīlakayoḥ ādityakīlakeṣu

Compound ādityakīlaka -

Adverb -ādityakīlakam -ādityakīlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria