Declension table of ādityakeśava

Deva

MasculineSingularDualPlural
Nominativeādityakeśavaḥ ādityakeśavau ādityakeśavāḥ
Vocativeādityakeśava ādityakeśavau ādityakeśavāḥ
Accusativeādityakeśavam ādityakeśavau ādityakeśavān
Instrumentalādityakeśavena ādityakeśavābhyām ādityakeśavaiḥ
Dativeādityakeśavāya ādityakeśavābhyām ādityakeśavebhyaḥ
Ablativeādityakeśavāt ādityakeśavābhyām ādityakeśavebhyaḥ
Genitiveādityakeśavasya ādityakeśavayoḥ ādityakeśavānām
Locativeādityakeśave ādityakeśavayoḥ ādityakeśaveṣu

Compound ādityakeśava -

Adverb -ādityakeśavam -ādityakeśavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria