Declension table of ?ādityaketu

Deva

MasculineSingularDualPlural
Nominativeādityaketuḥ ādityaketū ādityaketavaḥ
Vocativeādityaketo ādityaketū ādityaketavaḥ
Accusativeādityaketum ādityaketū ādityaketūn
Instrumentalādityaketunā ādityaketubhyām ādityaketubhiḥ
Dativeādityaketave ādityaketubhyām ādityaketubhyaḥ
Ablativeādityaketoḥ ādityaketubhyām ādityaketubhyaḥ
Genitiveādityaketoḥ ādityaketvoḥ ādityaketūnām
Locativeādityaketau ādityaketvoḥ ādityaketuṣu

Compound ādityaketu -

Adverb -ādityaketu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria