Declension table of ādityaketuDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādityaketuḥ | ādityaketū | ādityaketavaḥ |
Vocative | ādityaketo | ādityaketū | ādityaketavaḥ |
Accusative | ādityaketum | ādityaketū | ādityaketūn |
Instrumental | ādityaketunā | ādityaketubhyām | ādityaketubhiḥ |
Dative | ādityaketave | ādityaketubhyām | ādityaketubhyaḥ |
Ablative | ādityaketoḥ | ādityaketubhyām | ādityaketubhyaḥ |
Genitive | ādityaketoḥ | ādityaketvoḥ | ādityaketūnām |
Locative | ādityaketau | ādityaketvoḥ | ādityaketuṣu |