Declension table of ādityajyotiṣā

Deva

FeminineSingularDualPlural
Nominativeādityajyotiṣā ādityajyotiṣe ādityajyotiṣāḥ
Vocativeādityajyotiṣe ādityajyotiṣe ādityajyotiṣāḥ
Accusativeādityajyotiṣām ādityajyotiṣe ādityajyotiṣāḥ
Instrumentalādityajyotiṣayā ādityajyotiṣābhyām ādityajyotiṣābhiḥ
Dativeādityajyotiṣāyai ādityajyotiṣābhyām ādityajyotiṣābhyaḥ
Ablativeādityajyotiṣāyāḥ ādityajyotiṣābhyām ādityajyotiṣābhyaḥ
Genitiveādityajyotiṣāyāḥ ādityajyotiṣayoḥ ādityajyotiṣāṇām
Locativeādityajyotiṣāyām ādityajyotiṣayoḥ ādityajyotiṣāsu

Adverb -ādityajyotiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria