Declension table of ?ādityajūta

Deva

NeuterSingularDualPlural
Nominativeādityajūtam ādityajūte ādityajūtāni
Vocativeādityajūta ādityajūte ādityajūtāni
Accusativeādityajūtam ādityajūte ādityajūtāni
Instrumentalādityajūtena ādityajūtābhyām ādityajūtaiḥ
Dativeādityajūtāya ādityajūtābhyām ādityajūtebhyaḥ
Ablativeādityajūtāt ādityajūtābhyām ādityajūtebhyaḥ
Genitiveādityajūtasya ādityajūtayoḥ ādityajūtānām
Locativeādityajūte ādityajūtayoḥ ādityajūteṣu

Compound ādityajūta -

Adverb -ādityajūtam -ādityajūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria