Declension table of ?ādityajūta

Deva

MasculineSingularDualPlural
Nominativeādityajūtaḥ ādityajūtau ādityajūtāḥ
Vocativeādityajūta ādityajūtau ādityajūtāḥ
Accusativeādityajūtam ādityajūtau ādityajūtān
Instrumentalādityajūtena ādityajūtābhyām ādityajūtaiḥ ādityajūtebhiḥ
Dativeādityajūtāya ādityajūtābhyām ādityajūtebhyaḥ
Ablativeādityajūtāt ādityajūtābhyām ādityajūtebhyaḥ
Genitiveādityajūtasya ādityajūtayoḥ ādityajūtānām
Locativeādityajūte ādityajūtayoḥ ādityajūteṣu

Compound ādityajūta -

Adverb -ādityajūtam -ādityajūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria