Declension table of ?ādityagati

Deva

FeminineSingularDualPlural
Nominativeādityagatiḥ ādityagatī ādityagatayaḥ
Vocativeādityagate ādityagatī ādityagatayaḥ
Accusativeādityagatim ādityagatī ādityagatīḥ
Instrumentalādityagatyā ādityagatibhyām ādityagatibhiḥ
Dativeādityagatyai ādityagataye ādityagatibhyām ādityagatibhyaḥ
Ablativeādityagatyāḥ ādityagateḥ ādityagatibhyām ādityagatibhyaḥ
Genitiveādityagatyāḥ ādityagateḥ ādityagatyoḥ ādityagatīnām
Locativeādityagatyām ādityagatau ādityagatyoḥ ādityagatiṣu

Compound ādityagati -

Adverb -ādityagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria