Declension table of ?ādityagata

Deva

NeuterSingularDualPlural
Nominativeādityagatam ādityagate ādityagatāni
Vocativeādityagata ādityagate ādityagatāni
Accusativeādityagatam ādityagate ādityagatāni
Instrumentalādityagatena ādityagatābhyām ādityagataiḥ
Dativeādityagatāya ādityagatābhyām ādityagatebhyaḥ
Ablativeādityagatāt ādityagatābhyām ādityagatebhyaḥ
Genitiveādityagatasya ādityagatayoḥ ādityagatānām
Locativeādityagate ādityagatayoḥ ādityagateṣu

Compound ādityagata -

Adverb -ādityagatam -ādityagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria