Declension table of ?ādityagata

Deva

MasculineSingularDualPlural
Nominativeādityagataḥ ādityagatau ādityagatāḥ
Vocativeādityagata ādityagatau ādityagatāḥ
Accusativeādityagatam ādityagatau ādityagatān
Instrumentalādityagatena ādityagatābhyām ādityagataiḥ ādityagatebhiḥ
Dativeādityagatāya ādityagatābhyām ādityagatebhyaḥ
Ablativeādityagatāt ādityagatābhyām ādityagatebhyaḥ
Genitiveādityagatasya ādityagatayoḥ ādityagatānām
Locativeādityagate ādityagatayoḥ ādityagateṣu

Compound ādityagata -

Adverb -ādityagatam -ādityagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria