Declension table of ?ādityagarbha

Deva

MasculineSingularDualPlural
Nominativeādityagarbhaḥ ādityagarbhau ādityagarbhāḥ
Vocativeādityagarbha ādityagarbhau ādityagarbhāḥ
Accusativeādityagarbham ādityagarbhau ādityagarbhān
Instrumentalādityagarbheṇa ādityagarbhābhyām ādityagarbhaiḥ ādityagarbhebhiḥ
Dativeādityagarbhāya ādityagarbhābhyām ādityagarbhebhyaḥ
Ablativeādityagarbhāt ādityagarbhābhyām ādityagarbhebhyaḥ
Genitiveādityagarbhasya ādityagarbhayoḥ ādityagarbhāṇām
Locativeādityagarbhe ādityagarbhayoḥ ādityagarbheṣu

Compound ādityagarbha -

Adverb -ādityagarbham -ādityagarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria