Declension table of ?ādityadhāmanā

Deva

FeminineSingularDualPlural
Nominativeādityadhāmanā ādityadhāmane ādityadhāmanāḥ
Vocativeādityadhāmane ādityadhāmane ādityadhāmanāḥ
Accusativeādityadhāmanām ādityadhāmane ādityadhāmanāḥ
Instrumentalādityadhāmanayā ādityadhāmanābhyām ādityadhāmanābhiḥ
Dativeādityadhāmanāyai ādityadhāmanābhyām ādityadhāmanābhyaḥ
Ablativeādityadhāmanāyāḥ ādityadhāmanābhyām ādityadhāmanābhyaḥ
Genitiveādityadhāmanāyāḥ ādityadhāmanayoḥ ādityadhāmanānām
Locativeādityadhāmanāyām ādityadhāmanayoḥ ādityadhāmanāsu

Adverb -ādityadhāmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria