Declension table of ādityadhāmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādityadhāma | ādityadhāmnī | ādityadhāmāni |
Vocative | ādityadhāman ādityadhāma | ādityadhāmnī | ādityadhāmāni |
Accusative | ādityadhāma | ādityadhāmnī | ādityadhāmāni |
Instrumental | ādityadhāmnā | ādityadhāmabhyām | ādityadhāmabhiḥ |
Dative | ādityadhāmne | ādityadhāmabhyām | ādityadhāmabhyaḥ |
Ablative | ādityadhāmnaḥ | ādityadhāmabhyām | ādityadhāmabhyaḥ |
Genitive | ādityadhāmnaḥ | ādityadhāmnoḥ | ādityadhāmnām |
Locative | ādityadhāmni ādityadhāmani | ādityadhāmnoḥ | ādityadhāmasu |