Declension table of ādityadhāmanDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādityadhāmā | ādityadhāmānau | ādityadhāmānaḥ |
Vocative | ādityadhāman | ādityadhāmānau | ādityadhāmānaḥ |
Accusative | ādityadhāmānam | ādityadhāmānau | ādityadhāmnaḥ |
Instrumental | ādityadhāmnā | ādityadhāmabhyām | ādityadhāmabhiḥ |
Dative | ādityadhāmne | ādityadhāmabhyām | ādityadhāmabhyaḥ |
Ablative | ādityadhāmnaḥ | ādityadhāmabhyām | ādityadhāmabhyaḥ |
Genitive | ādityadhāmnaḥ | ādityadhāmnoḥ | ādityadhāmnām |
Locative | ādityadhāmni ādityadhāmani | ādityadhāmnoḥ | ādityadhāmasu |