Declension table of ?ādityadhāman

Deva

MasculineSingularDualPlural
Nominativeādityadhāmā ādityadhāmānau ādityadhāmānaḥ
Vocativeādityadhāman ādityadhāmānau ādityadhāmānaḥ
Accusativeādityadhāmānam ādityadhāmānau ādityadhāmnaḥ
Instrumentalādityadhāmnā ādityadhāmabhyām ādityadhāmabhiḥ
Dativeādityadhāmne ādityadhāmabhyām ādityadhāmabhyaḥ
Ablativeādityadhāmnaḥ ādityadhāmabhyām ādityadhāmabhyaḥ
Genitiveādityadhāmnaḥ ādityadhāmnoḥ ādityadhāmnām
Locativeādityadhāmni ādityadhāmani ādityadhāmnoḥ ādityadhāmasu

Compound ādityadhāma -

Adverb -ādityadhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria