Declension table of ?ādityadevatā

Deva

FeminineSingularDualPlural
Nominativeādityadevatā ādityadevate ādityadevatāḥ
Vocativeādityadevate ādityadevate ādityadevatāḥ
Accusativeādityadevatām ādityadevate ādityadevatāḥ
Instrumentalādityadevatayā ādityadevatābhyām ādityadevatābhiḥ
Dativeādityadevatāyai ādityadevatābhyām ādityadevatābhyaḥ
Ablativeādityadevatāyāḥ ādityadevatābhyām ādityadevatābhyaḥ
Genitiveādityadevatāyāḥ ādityadevatayoḥ ādityadevatānām
Locativeādityadevatāyām ādityadevatayoḥ ādityadevatāsu

Adverb -ādityadevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria