Declension table of ādityadevataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādityadevatam | ādityadevate | ādityadevatāni |
Vocative | ādityadevata | ādityadevate | ādityadevatāni |
Accusative | ādityadevatam | ādityadevate | ādityadevatāni |
Instrumental | ādityadevatena | ādityadevatābhyām | ādityadevataiḥ |
Dative | ādityadevatāya | ādityadevatābhyām | ādityadevatebhyaḥ |
Ablative | ādityadevatāt | ādityadevatābhyām | ādityadevatebhyaḥ |
Genitive | ādityadevatasya | ādityadevatayoḥ | ādityadevatānām |
Locative | ādityadevate | ādityadevatayoḥ | ādityadevateṣu |