Declension table of ?ādityadevata

Deva

MasculineSingularDualPlural
Nominativeādityadevataḥ ādityadevatau ādityadevatāḥ
Vocativeādityadevata ādityadevatau ādityadevatāḥ
Accusativeādityadevatam ādityadevatau ādityadevatān
Instrumentalādityadevatena ādityadevatābhyām ādityadevataiḥ ādityadevatebhiḥ
Dativeādityadevatāya ādityadevatābhyām ādityadevatebhyaḥ
Ablativeādityadevatāt ādityadevatābhyām ādityadevatebhyaḥ
Genitiveādityadevatasya ādityadevatayoḥ ādityadevatānām
Locativeādityadevate ādityadevatayoḥ ādityadevateṣu

Compound ādityadevata -

Adverb -ādityadevatam -ādityadevatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria