Declension table of ?ādityadeva

Deva

MasculineSingularDualPlural
Nominativeādityadevaḥ ādityadevau ādityadevāḥ
Vocativeādityadeva ādityadevau ādityadevāḥ
Accusativeādityadevam ādityadevau ādityadevān
Instrumentalādityadevena ādityadevābhyām ādityadevaiḥ ādityadevebhiḥ
Dativeādityadevāya ādityadevābhyām ādityadevebhyaḥ
Ablativeādityadevāt ādityadevābhyām ādityadevebhyaḥ
Genitiveādityadevasya ādityadevayoḥ ādityadevānām
Locativeādityadeve ādityadevayoḥ ādityadeveṣu

Compound ādityadeva -

Adverb -ādityadevam -ādityadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria