Declension table of ?ādityadarśana

Deva

NeuterSingularDualPlural
Nominativeādityadarśanam ādityadarśane ādityadarśanāni
Vocativeādityadarśana ādityadarśane ādityadarśanāni
Accusativeādityadarśanam ādityadarśane ādityadarśanāni
Instrumentalādityadarśanena ādityadarśanābhyām ādityadarśanaiḥ
Dativeādityadarśanāya ādityadarśanābhyām ādityadarśanebhyaḥ
Ablativeādityadarśanāt ādityadarśanābhyām ādityadarśanebhyaḥ
Genitiveādityadarśanasya ādityadarśanayoḥ ādityadarśanānām
Locativeādityadarśane ādityadarśanayoḥ ādityadarśaneṣu

Compound ādityadarśana -

Adverb -ādityadarśanam -ādityadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria