Declension table of ādityadāsa

Deva

MasculineSingularDualPlural
Nominativeādityadāsaḥ ādityadāsau ādityadāsāḥ
Vocativeādityadāsa ādityadāsau ādityadāsāḥ
Accusativeādityadāsam ādityadāsau ādityadāsān
Instrumentalādityadāsena ādityadāsābhyām ādityadāsaiḥ
Dativeādityadāsāya ādityadāsābhyām ādityadāsebhyaḥ
Ablativeādityadāsāt ādityadāsābhyām ādityadāsebhyaḥ
Genitiveādityadāsasya ādityadāsayoḥ ādityadāsānām
Locativeādityadāse ādityadāsayoḥ ādityadāseṣu

Compound ādityadāsa -

Adverb -ādityadāsam -ādityadāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria