Declension table of ādityabhaktā

Deva

FeminineSingularDualPlural
Nominativeādityabhaktā ādityabhakte ādityabhaktāḥ
Vocativeādityabhakte ādityabhakte ādityabhaktāḥ
Accusativeādityabhaktām ādityabhakte ādityabhaktāḥ
Instrumentalādityabhaktayā ādityabhaktābhyām ādityabhaktābhiḥ
Dativeādityabhaktāyai ādityabhaktābhyām ādityabhaktābhyaḥ
Ablativeādityabhaktāyāḥ ādityabhaktābhyām ādityabhaktābhyaḥ
Genitiveādityabhaktāyāḥ ādityabhaktayoḥ ādityabhaktānām
Locativeādityabhaktāyām ādityabhaktayoḥ ādityabhaktāsu

Adverb -ādityabhaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria