Declension table of ?ādityānuvartinī

Deva

FeminineSingularDualPlural
Nominativeādityānuvartinī ādityānuvartinyau ādityānuvartinyaḥ
Vocativeādityānuvartini ādityānuvartinyau ādityānuvartinyaḥ
Accusativeādityānuvartinīm ādityānuvartinyau ādityānuvartinīḥ
Instrumentalādityānuvartinyā ādityānuvartinībhyām ādityānuvartinībhiḥ
Dativeādityānuvartinyai ādityānuvartinībhyām ādityānuvartinībhyaḥ
Ablativeādityānuvartinyāḥ ādityānuvartinībhyām ādityānuvartinībhyaḥ
Genitiveādityānuvartinyāḥ ādityānuvartinyoḥ ādityānuvartinīnām
Locativeādityānuvartinyām ādityānuvartinyoḥ ādityānuvartinīṣu

Compound ādityānuvartini - ādityānuvartinī -

Adverb -ādityānuvartini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria