Declension table of ?ādityācārya

Deva

MasculineSingularDualPlural
Nominativeādityācāryaḥ ādityācāryau ādityācāryāḥ
Vocativeādityācārya ādityācāryau ādityācāryāḥ
Accusativeādityācāryam ādityācāryau ādityācāryān
Instrumentalādityācāryeṇa ādityācāryābhyām ādityācāryaiḥ ādityācāryebhiḥ
Dativeādityācāryāya ādityācāryābhyām ādityācāryebhyaḥ
Ablativeādityācāryāt ādityācāryābhyām ādityācāryebhyaḥ
Genitiveādityācāryasya ādityācāryayoḥ ādityācāryāṇām
Locativeādityācārye ādityācāryayoḥ ādityācāryeṣu

Compound ādityācārya -

Adverb -ādityācāryam -ādityācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria