Declension table of āditva

Deva

NeuterSingularDualPlural
Nominativeāditvam āditve āditvāni
Vocativeāditva āditve āditvāni
Accusativeāditvam āditve āditvāni
Instrumentalāditvena āditvābhyām āditvaiḥ
Dativeāditvāya āditvābhyām āditvebhyaḥ
Ablativeāditvāt āditvābhyām āditvebhyaḥ
Genitiveāditvasya āditvayoḥ āditvānām
Locativeāditve āditvayoḥ āditveṣu

Compound āditva -

Adverb -āditvam -āditvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria