Declension table of ?āditeya

Deva

MasculineSingularDualPlural
Nominativeāditeyaḥ āditeyau āditeyāḥ
Vocativeāditeya āditeyau āditeyāḥ
Accusativeāditeyam āditeyau āditeyān
Instrumentalāditeyena āditeyābhyām āditeyaiḥ
Dativeāditeyāya āditeyābhyām āditeyebhyaḥ
Ablativeāditeyāt āditeyābhyām āditeyebhyaḥ
Genitiveāditeyasya āditeyayoḥ āditeyānām
Locativeāditeye āditeyayoḥ āditeyeṣu

Compound āditeya -

Adverb -āditeyam -āditeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria