Declension table of āditā

Deva

FeminineSingularDualPlural
Nominativeāditā ādite āditāḥ
Vocativeādite ādite āditāḥ
Accusativeāditām ādite āditāḥ
Instrumentalāditayā āditābhyām āditābhiḥ
Dativeāditāyai āditābhyām āditābhyaḥ
Ablativeāditāyāḥ āditābhyām āditābhyaḥ
Genitiveāditāyāḥ āditayoḥ āditānām
Locativeāditāyām āditayoḥ āditāsu

Adverb -āditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria