Declension table of ?ādisvarita

Deva

MasculineSingularDualPlural
Nominativeādisvaritaḥ ādisvaritau ādisvaritāḥ
Vocativeādisvarita ādisvaritau ādisvaritāḥ
Accusativeādisvaritam ādisvaritau ādisvaritān
Instrumentalādisvaritena ādisvaritābhyām ādisvaritaiḥ ādisvaritebhiḥ
Dativeādisvaritāya ādisvaritābhyām ādisvaritebhyaḥ
Ablativeādisvaritāt ādisvaritābhyām ādisvaritebhyaḥ
Genitiveādisvaritasya ādisvaritayoḥ ādisvaritānām
Locativeādisvarite ādisvaritayoḥ ādisvariteṣu

Compound ādisvarita -

Adverb -ādisvaritam -ādisvaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria