Declension table of ?ādisiṃha

Deva

MasculineSingularDualPlural
Nominativeādisiṃhaḥ ādisiṃhau ādisiṃhāḥ
Vocativeādisiṃha ādisiṃhau ādisiṃhāḥ
Accusativeādisiṃham ādisiṃhau ādisiṃhān
Instrumentalādisiṃhena ādisiṃhābhyām ādisiṃhaiḥ ādisiṃhebhiḥ
Dativeādisiṃhāya ādisiṃhābhyām ādisiṃhebhyaḥ
Ablativeādisiṃhāt ādisiṃhābhyām ādisiṃhebhyaḥ
Genitiveādisiṃhasya ādisiṃhayoḥ ādisiṃhānām
Locativeādisiṃhe ādisiṃhayoḥ ādisiṃheṣu

Compound ādisiṃha -

Adverb -ādisiṃham -ādisiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria