Declension table of ādisarga

Deva

MasculineSingularDualPlural
Nominativeādisargaḥ ādisargau ādisargāḥ
Vocativeādisarga ādisargau ādisargāḥ
Accusativeādisargam ādisargau ādisargān
Instrumentalādisargeṇa ādisargābhyām ādisargaiḥ
Dativeādisargāya ādisargābhyām ādisargebhyaḥ
Ablativeādisargāt ādisargābhyām ādisargebhyaḥ
Genitiveādisargasya ādisargayoḥ ādisargāṇām
Locativeādisarge ādisargayoḥ ādisargeṣu

Compound ādisarga -

Adverb -ādisargam -ādisargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria