Declension table of ?ādipuruṣa

Deva

MasculineSingularDualPlural
Nominativeādipuruṣaḥ ādipuruṣau ādipuruṣāḥ
Vocativeādipuruṣa ādipuruṣau ādipuruṣāḥ
Accusativeādipuruṣam ādipuruṣau ādipuruṣān
Instrumentalādipuruṣeṇa ādipuruṣābhyām ādipuruṣaiḥ ādipuruṣebhiḥ
Dativeādipuruṣāya ādipuruṣābhyām ādipuruṣebhyaḥ
Ablativeādipuruṣāt ādipuruṣābhyām ādipuruṣebhyaḥ
Genitiveādipuruṣasya ādipuruṣayoḥ ādipuruṣāṇām
Locativeādipuruṣe ādipuruṣayoḥ ādipuruṣeṣu

Compound ādipuruṣa -

Adverb -ādipuruṣam -ādipuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria