Declension table of ādipitāmaha

Deva

MasculineSingularDualPlural
Nominativeādipitāmahaḥ ādipitāmahau ādipitāmahāḥ
Vocativeādipitāmaha ādipitāmahau ādipitāmahāḥ
Accusativeādipitāmaham ādipitāmahau ādipitāmahān
Instrumentalādipitāmahena ādipitāmahābhyām ādipitāmahaiḥ
Dativeādipitāmahāya ādipitāmahābhyām ādipitāmahebhyaḥ
Ablativeādipitāmahāt ādipitāmahābhyām ādipitāmahebhyaḥ
Genitiveādipitāmahasya ādipitāmahayoḥ ādipitāmahānām
Locativeādipitāmahe ādipitāmahayoḥ ādipitāmaheṣu

Compound ādipitāmaha -

Adverb -ādipitāmaham -ādipitāmahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria