Declension table of ?ādipitāmaha

Deva

MasculineSingularDualPlural
Nominativeādipitāmahaḥ ādipitāmahau ādipitāmahāḥ
Vocativeādipitāmaha ādipitāmahau ādipitāmahāḥ
Accusativeādipitāmaham ādipitāmahau ādipitāmahān
Instrumentalādipitāmahena ādipitāmahābhyām ādipitāmahaiḥ ādipitāmahebhiḥ
Dativeādipitāmahāya ādipitāmahābhyām ādipitāmahebhyaḥ
Ablativeādipitāmahāt ādipitāmahābhyām ādipitāmahebhyaḥ
Genitiveādipitāmahasya ādipitāmahayoḥ ādipitāmahānām
Locativeādipitāmahe ādipitāmahayoḥ ādipitāmaheṣu

Compound ādipitāmaha -

Adverb -ādipitāmaham -ādipitāmahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria