Declension table of ?ādinī

Deva

FeminineSingularDualPlural
Nominativeādinī ādinyau ādinyaḥ
Vocativeādini ādinyau ādinyaḥ
Accusativeādinīm ādinyau ādinīḥ
Instrumentalādinyā ādinībhyām ādinībhiḥ
Dativeādinyai ādinībhyām ādinībhyaḥ
Ablativeādinyāḥ ādinībhyām ādinībhyaḥ
Genitiveādinyāḥ ādinyoḥ ādinīnām
Locativeādinyām ādinyoḥ ādinīṣu

Compound ādini - ādinī -

Adverb -ādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria