Declension table of ?ādinavadarśa

Deva

NeuterSingularDualPlural
Nominativeādinavadarśam ādinavadarśe ādinavadarśāni
Vocativeādinavadarśa ādinavadarśe ādinavadarśāni
Accusativeādinavadarśam ādinavadarśe ādinavadarśāni
Instrumentalādinavadarśena ādinavadarśābhyām ādinavadarśaiḥ
Dativeādinavadarśāya ādinavadarśābhyām ādinavadarśebhyaḥ
Ablativeādinavadarśāt ādinavadarśābhyām ādinavadarśebhyaḥ
Genitiveādinavadarśasya ādinavadarśayoḥ ādinavadarśānām
Locativeādinavadarśe ādinavadarśayoḥ ādinavadarśeṣu

Compound ādinavadarśa -

Adverb -ādinavadarśam -ādinavadarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria