Declension table of ?ādimatva

Deva

NeuterSingularDualPlural
Nominativeādimatvam ādimatve ādimatvāni
Vocativeādimatva ādimatve ādimatvāni
Accusativeādimatvam ādimatve ādimatvāni
Instrumentalādimatvena ādimatvābhyām ādimatvaiḥ
Dativeādimatvāya ādimatvābhyām ādimatvebhyaḥ
Ablativeādimatvāt ādimatvābhyām ādimatvebhyaḥ
Genitiveādimatvasya ādimatvayoḥ ādimatvānām
Locativeādimatve ādimatvayoḥ ādimatveṣu

Compound ādimatva -

Adverb -ādimatvam -ādimatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria