Declension table of ?ādimā

Deva

FeminineSingularDualPlural
Nominativeādimā ādime ādimāḥ
Vocativeādime ādime ādimāḥ
Accusativeādimām ādime ādimāḥ
Instrumentalādimayā ādimābhyām ādimābhiḥ
Dativeādimāyai ādimābhyām ādimābhyaḥ
Ablativeādimāyāḥ ādimābhyām ādimābhyaḥ
Genitiveādimāyāḥ ādimayoḥ ādimānām
Locativeādimāyām ādimayoḥ ādimāsu

Adverb -ādimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria