Declension table of ādikeśava

Deva

MasculineSingularDualPlural
Nominativeādikeśavaḥ ādikeśavau ādikeśavāḥ
Vocativeādikeśava ādikeśavau ādikeśavāḥ
Accusativeādikeśavam ādikeśavau ādikeśavān
Instrumentalādikeśavena ādikeśavābhyām ādikeśavaiḥ
Dativeādikeśavāya ādikeśavābhyām ādikeśavebhyaḥ
Ablativeādikeśavāt ādikeśavābhyām ādikeśavebhyaḥ
Genitiveādikeśavasya ādikeśavayoḥ ādikeśavānām
Locativeādikeśave ādikeśavayoḥ ādikeśaveṣu

Compound ādikeśava -

Adverb -ādikeśavam -ādikeśavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria