Declension table of ?ādikeśava

Deva

MasculineSingularDualPlural
Nominativeādikeśavaḥ ādikeśavau ādikeśavāḥ
Vocativeādikeśava ādikeśavau ādikeśavāḥ
Accusativeādikeśavam ādikeśavau ādikeśavān
Instrumentalādikeśavena ādikeśavābhyām ādikeśavaiḥ ādikeśavebhiḥ
Dativeādikeśavāya ādikeśavābhyām ādikeśavebhyaḥ
Ablativeādikeśavāt ādikeśavābhyām ādikeśavebhyaḥ
Genitiveādikeśavasya ādikeśavayoḥ ādikeśavānām
Locativeādikeśave ādikeśavayoḥ ādikeśaveṣu

Compound ādikeśava -

Adverb -ādikeśavam -ādikeśavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria