Declension table of ?ādikartṛ

Deva

MasculineSingularDualPlural
Nominativeādikartā ādikartārau ādikartāraḥ
Vocativeādikartaḥ ādikartārau ādikartāraḥ
Accusativeādikartāram ādikartārau ādikartṝn
Instrumentalādikartrā ādikartṛbhyām ādikartṛbhiḥ
Dativeādikartre ādikartṛbhyām ādikartṛbhyaḥ
Ablativeādikartuḥ ādikartṛbhyām ādikartṛbhyaḥ
Genitiveādikartuḥ ādikartroḥ ādikartṝṇām
Locativeādikartari ādikartroḥ ādikartṛṣu

Compound ādikartṛ -

Adverb -ādikartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria