Declension table of ādikara

Deva

MasculineSingularDualPlural
Nominativeādikaraḥ ādikarau ādikarāḥ
Vocativeādikara ādikarau ādikarāḥ
Accusativeādikaram ādikarau ādikarān
Instrumentalādikareṇa ādikarābhyām ādikaraiḥ
Dativeādikarāya ādikarābhyām ādikarebhyaḥ
Ablativeādikarāt ādikarābhyām ādikarebhyaḥ
Genitiveādikarasya ādikarayoḥ ādikarāṇām
Locativeādikare ādikarayoḥ ādikareṣu

Compound ādikara -

Adverb -ādikaram -ādikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria