Declension table of ādikarṇī

Deva

FeminineSingularDualPlural
Nominativeādikarṇī ādikarṇyau ādikarṇyaḥ
Vocativeādikarṇi ādikarṇyau ādikarṇyaḥ
Accusativeādikarṇīm ādikarṇyau ādikarṇīḥ
Instrumentalādikarṇyā ādikarṇībhyām ādikarṇībhiḥ
Dativeādikarṇyai ādikarṇībhyām ādikarṇībhyaḥ
Ablativeādikarṇyāḥ ādikarṇībhyām ādikarṇībhyaḥ
Genitiveādikarṇyāḥ ādikarṇyoḥ ādikarṇīnām
Locativeādikarṇyām ādikarṇyoḥ ādikarṇīṣu

Compound ādikarṇi - ādikarṇī -

Adverb -ādikarṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria