Declension table of ?ādijina

Deva

MasculineSingularDualPlural
Nominativeādijinaḥ ādijinau ādijināḥ
Vocativeādijina ādijinau ādijināḥ
Accusativeādijinam ādijinau ādijinān
Instrumentalādijinena ādijinābhyām ādijinaiḥ ādijinebhiḥ
Dativeādijināya ādijinābhyām ādijinebhyaḥ
Ablativeādijināt ādijinābhyām ādijinebhyaḥ
Genitiveādijinasya ādijinayoḥ ādijinānām
Locativeādijine ādijinayoḥ ādijineṣu

Compound ādijina -

Adverb -ādijinam -ādijināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria