Declension table of ādijina

Deva

MasculineSingularDualPlural
Nominativeādijinaḥ ādijinau ādijināḥ
Vocativeādijina ādijinau ādijināḥ
Accusativeādijinam ādijinau ādijinān
Instrumentalādijinena ādijinābhyām ādijinaiḥ
Dativeādijināya ādijinābhyām ādijinebhyaḥ
Ablativeādijināt ādijinābhyām ādijinebhyaḥ
Genitiveādijinasya ādijinayoḥ ādijinānām
Locativeādijine ādijinayoḥ ādijineṣu

Compound ādijina -

Adverb -ādijinam -ādijināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria