Declension table of ādīśvara

Deva

MasculineSingularDualPlural
Nominativeādīśvaraḥ ādīśvarau ādīśvarāḥ
Vocativeādīśvara ādīśvarau ādīśvarāḥ
Accusativeādīśvaram ādīśvarau ādīśvarān
Instrumentalādīśvareṇa ādīśvarābhyām ādīśvaraiḥ
Dativeādīśvarāya ādīśvarābhyām ādīśvarebhyaḥ
Ablativeādīśvarāt ādīśvarābhyām ādīśvarebhyaḥ
Genitiveādīśvarasya ādīśvarayoḥ ādīśvarāṇām
Locativeādīśvare ādīśvarayoḥ ādīśvareṣu

Compound ādīśvara -

Adverb -ādīśvaram -ādīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria