Declension table of ādīptā

Deva

FeminineSingularDualPlural
Nominativeādīptā ādīpte ādīptāḥ
Vocativeādīpte ādīpte ādīptāḥ
Accusativeādīptām ādīpte ādīptāḥ
Instrumentalādīptayā ādīptābhyām ādīptābhiḥ
Dativeādīptāyai ādīptābhyām ādīptābhyaḥ
Ablativeādīptāyāḥ ādīptābhyām ādīptābhyaḥ
Genitiveādīptāyāḥ ādīptayoḥ ādīptānām
Locativeādīptāyām ādīptayoḥ ādīptāsu

Adverb -ādīptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria