Declension table of ?ādīpta

Deva

NeuterSingularDualPlural
Nominativeādīptam ādīpte ādīptāni
Vocativeādīpta ādīpte ādīptāni
Accusativeādīptam ādīpte ādīptāni
Instrumentalādīptena ādīptābhyām ādīptaiḥ
Dativeādīptāya ādīptābhyām ādīptebhyaḥ
Ablativeādīptāt ādīptābhyām ādīptebhyaḥ
Genitiveādīptasya ādīptayoḥ ādīptānām
Locativeādīpte ādīptayoḥ ādīpteṣu

Compound ādīpta -

Adverb -ādīptam -ādīptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria